( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 322    Submit Your Rating     Cite This   Download        Certificate

पातञ्जलयोगदर्शने अष्टाङ्‌योगनिरूपणम्‌

    1 Author(s):  VIRENDER KUMAR

Vol -  5, Issue- 4 ,         Page(s) : 297 - 301  (2014 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

अधुना योग दर्शनस्य चर्चा सर्वत्र भवति। एतद्‌ दर्शनम्‌ न केवलं अतिप्राचीनम्‌ अपितु नितान्तं वैज्ञानिकं दर्शनम्‌ अस्ति। महर्षि: पतञ्जलि: योगदर्शनम्‌ उपदिष्टवान्‌। भारते एव योगशास्त्रस्य आविर्भाव: अभवत्‌। योग: देहात्मनो: प्रत्यक्षं वैज्ञानिकं साधनमस्ति। एतद्‌दर्शने शरीरस्य मनस: अपि नियमनं प्रतिपादितम्‌। यद्यपि योगशास्त्रम्‌ अतिप्राचीनं परं अस्य परिष्कार: महर्षिपतञ्जलिना कृत:। अतएव लोके पातञ्जलयोग दर्शनम्‌ इति प्रसिद्धम्‌। महर्षिपतञ्जलिना योगस्य प्रमुखानि सूत्राणि विरचितानि सन्ति। एतेषु सूत्रेषु योगदर्शनस्य तात्त्विकं स्वरूपं निर्दिश्यते।

order s online

  1.   व्यासभाष्यम्-1-1
  2.   व्यास भाष्य 1-9
  3.   योगसूत्राम् 1-11
  4.   तत्रौव 1/5
  5.   तत्रौव 2/6-8
  6.   तत्रौव 2/30
  7.   तत्रौव 2/32
  8.   योगसूत्रो 2-46
  9.   योगसूत्रो 2.49
  10.   सुभषितरत्नानि संग्रहः
  11.   तत्रौव ;योगसूत्रोद्ध 2/54
  12.   तत्रौव 3-1
  13.   तत्रौव 3/2
  14.   तत्रौव 3/3
  15.   तत्रौव 3-4
  16.   तत्रौव 3-5

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details