( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 141    Submit Your Rating     Cite This   Download        Certificate

श्री मद्भागवतीय श्रीकृष्णचरितस्य भाषागतं वैशिष्ट्य

    1 Author(s):  DR. VIJAY NARAYAN GAUTAM

Vol -  10, Issue- 3 ,         Page(s) : 279 - 284  (2019 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

महर्षिवेदव्यासः श्रीमद्भागवते महापुराणे श्रीकृष्णचरितस्य या भाषा वर्तते सा भाषा वर्तते समाध्भिाषा। भाषते सम्प्रेष्यते भावाः अनया इति भाषा। भाषा माध्यमेन वयं सर्वेजनाः स्व-स्वभावानां प्रकाशनं कुर्मः। सा भाषा अनेक गुणवती भवति। भाषा न केवलं भावनां संवाहिका भवति अपितु सा विविधणां जनानां मध्ये संवाद स्थापिने{पि सक्षमा भवति। भाषायाः स्वरूपमध्किृत्य द्विप्रकारकाः विचाराः अस्माकं दृष्टिपथे स्पुफरतः तत्रा प्रथमं स्वरूपं पद्यात्मकं भवति द्वितीयस्वरूपं गद्यात्मकं भवति। उभयोरपि स्वरूपयोः विषये भाषाशास्त्राीय, व्याकरणशास्त्राीय, काव्यशास्त्राीय ग्रन्थेषु च महान् विचारः कृतः। अस्माकं प्राचीन संस्कृतवाघ्मये संस्कृतभाषायाः द्विविध्ं वर्गीकरणं विद्विद्भि कृतम्। वैदिकी भाषा लौकिकी भाषाश्च।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details