International Research journal of Management Sociology & Humanities
( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
आचार्यसोमानन्दनाथकृत-शिवदृष्टिग्रन्थस्य परिचयः
1 Author(s): DR. SUNIL KUMAR
Vol - 13, Issue- 10 , Page(s) : 72 - 77 (2022 ) DOI : https://doi.org/10.32804/IRJMSH
आचार्यवसुगुप्तेनोद्भावितं त्र्यम्बकशास्त्रस्य दार्शनिकविवेचनप्रधानशाखायाः प्रवर्तकत्वेन सोमानन्दनाथाचार्यस्य नाम स्वीक्रियते । एतस्माद् पूर्वं दर्शनस्यास्य कश्चिदपि लिखिताधारः नासीत् । सोमानन्दनाथाचार्येण ’शिवदृष्टिः’ इति ग्रन्थं निर्माय सर्वप्रथमं महनीयमिदं कार्यं कृतम् । जे.सी. चटर्जी महोदयानुसारं आचार्योऽयं सम्भवतो वसुगुप्तस्य शिष्यासीत् परन्तु पण्डितबलजिन्नाथस्य कथनमस्ति यदस्य पितुर्नामानन्दाचार्य आसीत् सैव एतस्य गुरूः अप्यासीत् । एतस्य पुष्टिरपि शिवदृष्ट्यां कृतम् ।