( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 34    Submit Your Rating     Cite This   Download        Certificate

आचार्यसोमानन्दनाथकृत-शिवदृष्टिग्रन्थस्य परिचयः

    1 Author(s):  DR. SUNIL KUMAR

Vol -  13, Issue- 10 ,         Page(s) : 72 - 77  (2022 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

आचार्यवसुगुप्तेनोद्भावितं त्र्यम्बकशास्त्रस्य दार्शनिकविवेचनप्रधानशाखायाः प्रवर्तकत्वेन सोमानन्दनाथाचार्यस्य नाम स्वीक्रियते । एतस्माद् पूर्वं दर्शनस्यास्य कश्चिदपि लिखिताधारः नासीत् । सोमानन्दनाथाचार्येण ’शिवदृष्टिः’ इति ग्रन्थं निर्माय सर्वप्रथमं महनीयमिदं कार्यं कृतम् । जे.सी. चटर्जी महोदयानुसारं आचार्योऽयं सम्भवतो वसुगुप्तस्य शिष्यासीत् परन्तु पण्डितबलजिन्नाथस्य कथनमस्ति यदस्य पितुर्नामानन्दाचार्य आसीत् सैव एतस्य गुरूः अप्यासीत् । एतस्य पुष्टिरपि शिवदृष्ट्यां कृतम् ।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details