( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 12    Submit Your Rating     Cite This   Download        Certificate

माघकाव्ये राजर्ध्मपरिशीलनम्

    1 Author(s):  DR. ANIL KUMAR

Vol -  11, Issue- 10 ,         Page(s) : 259 - 268  (2020 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

राज् ;दीप्तौद्धधतोः, कि×च र×ज् ;रागेद्धधतो राजन् इति शब्दस्य निष्पत्तिः, अन्यि( शब्दानां व्युत्पत्तिनिमित्तम्, अन्यच्च प्रवृत्तिनिमित्तमिति न्यायाच्छोधलेखे राजशब्दस्यान्वयः प्रवृत्तिनिमित्तं र×ज् धतोर्विद्यते, प्रमाणत्वेनात्रा निरुक्तकारस्य वचनम्-राजा राजते , महाभारते व्यासस्य- रि×जतांश्च प्रजा सर्वास्तेन राजेति शब्द्यते , भवभूतेः-आराध्नाय लोकानाम् एवम्भूतस्य जनस्य र्ध्म एव राजर्ध्मः।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details