( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 347    Submit Your Rating     Cite This   Download        Certificate

संस्कृतभारत्याः वर्गेषु श्रीमद्भगवद्गीतायाः जीवनप्रबन्धषिक्षणम्

    2 Author(s):  HIMMAT SINGH CHAUHAN, DR. ASHUTOSH PAREEK

Vol -  10, Issue- 5 ,         Page(s) : 298 - 302  (2019 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

अस्माकं भारतीय-सभ्यतायाः वैषिष्ट्यं वर्तते यत् संस्कृत-भाषायाः नाम श्रुत्वा एव जनाः एतां भाषां ‘देववाणी’ रूपेण आदरेण स्वीकुर्वन्ति। विष्वे असंख्याः भाषाः सन्ति। तासु सर्वासु भाषासु संस्कृतभाषा सर्वोत्तमा विद्यते। संस्कारयुक्ता, दोषरहिता, परिष्कृता भाषा एव संस्कृतभाषा कथ्यते। इयमेव भाषा देववाणी, सुरवाणी, गीर्वावाणी अपि उच्यते। इमां भाषां जनभाषां कर्तुं संस्कृतभारती संघटनं संपूर्णभारतवर्षे सरलसंस्कृतसंभाषणषिविराणाम् आयोजनं करोति। एतेषु षिविरेषु सरलपद्धत्या संस्कृतस्य संभाषणाभ्यासः षिविरार्थिनां कृते प्रचलति। अस्मिन एव क्रमे श्रीमद्भगवद्गीतायाः षिक्षणमपि एतेषु षिविरेषु भवति एव। गीतायाः षिक्षणे जीवनप्रबन्धनस्य विभिन्नकौषलानां षिक्षणं, सस्वरगीतावाचनस्य अभ्यासः, गीतायाः मौलिकतत्वानां सिद्धान्तानां च षिक्षणं एतेषु षिविरेषु भवति। यतोहि गीतादर्षने विषदं व्यावहारिकं चिन्तनं वर्णितम् अस्ति। वस्तुतः मानवः सर्वप्राणिषु श्रेष्ठः अस्ति। कारणमस्ति अस्य यत् मानवेषु संस्काराः, मानवीयमूल्यानि च धर्मविषेषः भवत्येव। अतः संस्कृतभारती स्वस्य वर्गेषु श्रीमद्भगवद्गीतायाः मानवीय मूल्यानां षिक्षणं षिविरार्थिनां अनवरतरूपेण करोति इति।

1. चाणक्यनीति - (27/27) गीताप्रेस गोरखपुर
2. श्रीमद्भगवद्गीता - (1/1) चैखम्बा प्रकाषन, वाराणसी
3. श्रीमद्भगवद्गीता - (4/8) चैखम्बा प्रकाषन, वाराणसी
4. साहित्यदर्पणम् - विष्वनाथ-हँसा प्रकाषन, जयपुर
5. श्रीमद्भगवद्गीता - (5/5) चैखम्बा प्रकाषन, वाराणसी
6. श्रीमद्भगवद्गीता - (2/47) चैखम्बा प्रकाषन, वाराणसी
7. श्रीमद्भगवद्गीता - (6/17) चैखम्बा प्रकाषन, वाराणसी
8. अथर्ववेदः (11/7/19)
9. श्रीमद्भगवद्गीता - (4/34) चैखम्बा प्रकाषन, वाराणसी
10. रामायणम् - (2/14/3) गीताप्रेस गोरखपुर
11. रामायणम् - (2/14/7) गीताप्रेस गोरखपुर
12. पंचतन्त्रम् - जगदीष संस्कृत पुस्तकालय, जयपुर
13. मनुस्मृति - (6/92) आयुर्वेद संस्कृत पुस्तकालय, जयपुर
14. मनुस्मृति - (1/108) आयुर्वेद संस्कृत पुस्तकालय, जयपुर
15. महाभारतम् (भीष्मपर्व-13/1) गीताप्रेस गोरखपुर

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details