( ISSN 2277 - 9809 (online) ISSN 2348 - 9359 (Print) ) New DOI : 10.32804/IRJMSH

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 51    Submit Your Rating     Cite This   Download        Certificate

तार्किकोक्तस्य अत्यन्ताभावीयप्रतियोगितायाः सम्बन्धावच्छिन्नत्वस्य निराकरणम्

    1 Author(s):  P.R. VASUDEVAN

Vol -  12, Issue- 10 ,         Page(s) : 214 - 218  (2021 ) DOI : https://doi.org/10.32804/IRJMSH

Abstract

अद्वैतसिद्धौ द्वितीयमिथ्यात्वनिरूपणप्रसङ्गे "विमतम् - मिथ्या - दृश्यत्वात् - शुक्तिरूप्यवत्" इति अनुमानप्रयोगे सिषाधयिषितम् मिथ्यात्वम् प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगित्वरूपम् विवरणकाराभिमतम् । अत्र प्रतिपन्नपदेन स्वप्रकारकप्रतीतिविशेष्यम् इति अर्थो ग्राह्यः । तादृशविशेष्यं च ब्रह्मैव, सद्रूपे एव सर्वेषाम् निषिध्यमानत्वात् ।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details